Karpuragauram Karunavtaaram

Karpur Gauram Karunavtaaram is an ancient Sanskrit śloka related to Lord Shiva, and a popular aarti in Shaivism. It is found in Yajurveda, one of the four canonical texts of Hinduism, the Vedas. शिवयजुर्मन्त्र Śivayajurmantra कर्पूरगौरं करुणावतारम् संसारसारं भुजगेन्द्रहारम् | सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि || karpūragauraṁ karuṇāvatāraṁ saṁsārasāram bhujagendrahāram | sadāvasantaṁ hṛdayāravinde bhavaṁ bhavānīsahitaṁ namāmi ||

Karpuragauram Karunavtaaram

Karpur Gauram Karunavtaaram is an ancient Sanskrit śloka related to Lord Shiva, and a popular aarti in Shaivism. It is found in Yajurveda, one of the four canonical texts of Hinduism, the Vedas. शिवयजुर्मन्त्र Śivayajurmantra कर्पूरगौरं करुणावतारम् संसारसारं भुजगेन्द्रहारम् | सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि || karpūragauraṁ karuṇāvatāraṁ saṁsārasāram bhujagendrahāram | sadāvasantaṁ hṛdayāravinde bhavaṁ bhavānīsahitaṁ namāmi ||